चैत्य -- शब्द विरचितं
विश्वविद्यालय कुल गीतं
सु प्रकाश युक्तं विद्या मंदिर दर्शनं
IHU कुल गीतं IHU कुल गीतं
सप्त स्वर भाव युक्तं च आवाहनं
विद्या समर्पणं ज्ञान विज्ञानं समर्पणं
भव्य प्रकट दर्शनं प्रज्वल्लित ज्ञान दीपकं
मर्यादा पुरुषोत्तमं तथा योगिराज कृष्णं
नाद बिन्दु कलातीतं भव्य दर्शनं
ज्योतिष विद्या उद्भोदनं
IHU कुलगीतं IHU कुलगीतं
सत्यं शिवं सुंदरम
पाठ्यक्रमे श्रीवाल्मीकि वसिष्ठ बृहस्पति
विवेकानद आदि शंकर अरविन्द दर्शनं
प्रणमाम्यहम नित्यं
IHU कुल गीतं I
भाव सहित शब्द-समर्पणं
साहित्य समर्पणं अद्भुत गीतं
कुलगीतं अद्भुत स्मरणं
वेद वेदांग अस्ति परिपूर्णं मीमांसा निरूपणं
पूर्णं होमे अभीष्ट मन्त्र निलये
शैव शाक्त शब्द समर्पणं
शंकरम प्रणमामि नित्यं वेदांत स्वरूपं
रामानुजं जैमिनी कपिल कणाद अभिनव
त्रिक दर्शन शास्त्र प्रणेतां नित्यं
मनसि चिन्तयामि IHU कुल गीतं
शब्द समर्पणं समर्पणं समर्पणं उल्लसित गीतं 2
नित्यं नित्यं अद्भुत दर्शनं सौम्य विग्रहं उपनिषद् वार्ता
जीवन शास्त्र प्राणी शास्त्र चाणक्य अर्थ शास्त्र विवेचना
गीता रामायण अध्ययन वैद्य चिकित्सा भौतिक अनुसंधान
अथ शब्दलावण्य समर्पणं विलसित गीतं 3
अथ समर्पणं आलापः 3
अथ विद्या वाद्य नृत्य गायन प्रत्यभिज्ञा
ध्वन्यालोके वीणा डमरू सहित सु परिवार:
मंजुल गीतं कुल गीतं
शब्द समर्पणं समर्पणं समर्पणं 4
ज्योतिःअस्ति बिन्दु नाद कोकिल कंठ
ध्वनिना संगीत क्रमबद्ध
शब्द समर्पणं
भाव समर्पणं इति ज्ञान विज्ञान समर्पणं
कुल गीतं स्मरामि गीतं गीतं सुगीतम
सुगीतम